Kanda 1 BK-034-Vishvamitra Vamsha Varnavam

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते राघव

अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्

इष्ट्यां वर्तमानायां कुशनाभं महीपतिम्

उवाच परमोदारः कुशो ब्रह्मसुतस्तदा

पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः

गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके शाश्वतीम्

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्

जगामाकाशमाविश्य ब्रह्मलोकं सनातनम्

कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः

यज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः

पिता मम काकुत्स्थ गाधिः परमधार्मिकः

कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन

पूर्वजा भगिनी चापि मम राघव सुव्रता

नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी

कौशिकी परमोदारा प्रवृत्ता महानदी

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता

लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम

ततोऽहं हिमवत्पार्श्वे वसामि निरतः सुखम्

भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता

पतिव्रता महाभागा कौशिकी सरितां वरा

अहं हि नियमाद्राम हित्वा तां समुपागतः

सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता

देशस्य महाबाहो यन्मां त्वं परिपृच्छसि

गतोऽर्द्धरात्रः काकुत्स्थ कथाः कथयतो मम

निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः

नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन

शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम्

नक्षत्रतारागहनं ज्योतिर्भिरवभासते

उत्तिष्ठति शीतांशुः शशी लोकतमोनुदः

ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो

नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः

यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः

एवमुक्त्वा महातेजा विरराम महामुनिः

साधु साध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन्

कुशिकानामयं वंशो महान् धर्मपरः सदा

ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः

विशेषेण भवानेव विश्वामित्रो महायशाः

कौशिकी सरिच्छ्रेष्ठा कुलोद्योतकरी तव

इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः

निद्रामुपागमच्छ्रीमानस्तङ्गत इवांशुमान्

रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः

प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते