Kanda 1 BK-033-Kushanabha Kanyodvahaha

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः

शिरोमिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत

वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति

अशुभं मार्गमास्थाय धर्मं प्रत्यवेक्षते

पितृमत्यः स्म भद्रं ते स्वच्छन्दे वयं स्थिताः

पितरं नो वृणीष्व त्वं यदि नो दास्यते तव

तेन पापानुबन्धेन वचनं प्रतीच्छता

एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम्

तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः

प्रत्युवाच महातेजाः कन्याशतमनुत्तमम्

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम्

ऐकमत्यमुपागम्य कुलं चावेक्षितं मम

अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा

दुष्करं तद्धि वः क्षान्तं त्रिदशेषु विशेषतः

यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः

क्षमा दानं क्षमा सत्यं क्षमा यज्ञश्च पुत्रिकाः

क्षमा यशः क्षमा धर्मः क्षमया विष्ठितं जगत्

मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः

देशकालौ प्रदानस्य सदृशे प्रतिपादनम्

एतस्मिन्नेव काले तु चूली नाम महामुनिः

ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्

तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते

सोमदा नाम भद्रं ते ऊर्मिलातनया तदा

उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः

तां काल योगेन प्रोवाच रघुनन्दन

परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्

परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा

उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः

ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक

अपतिश्चास्मि भद्रं ते भार्या चास्मि कस्यचित्

ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम्

ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम्

राजा सौमदेयस्तु पुरीमध्यावसत्तदा

काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम्

बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः

ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा

तमाहूय महातेजा ब्रह्मदत्तं महीपतिः

ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना

यथाक्रमं ततः पाणीञ्जग्राह रघुनन्दन

ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा

स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः

युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा

दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः

बभूव परमप्रीतो हर्षं लेभे पुनःपुनः

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः

सदारं प्रेषयामास सोपाध्यायगणं तदा

यथान्यायं गन्धर्वी स्नुषास्ताः प्रत्यनन्दत

स्पृष्ट्वास्पृष्ट्वा ताः कन्याः कुशनाभं प्रशस्य