Kanda 1 BK-032-Koushika Vamsha Katha

ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः

अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः

वैदर्भ्यां जनयामास सदृशांश्चतुरः सुतान्

कुशाम्बं कुशनाभं आधूर्तरजसं वसुम्

दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया

तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः

ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः

निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा

कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम्

कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम्

आधूर्तरजसो राम धर्मारण्यं महीपतिः

चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम्

एषा वसुमती राम वसोस्तस्य महात्मनः

एते शैलवराः पञ्च प्रकाशन्ते समन्ततः

सुमागधी नदी रम्या मगधान् विश्रुता ययौ

पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते

सैषा हि मागधी राम वसोस्तस्य महात्मनः

पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी

कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्

जनयामास धर्मात्मा घृताच्यां रघुनन्दन

तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः

उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः

गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः

आमोदं परमं जग्मुर्वराभरणभूषिताः

अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि

उद्यानभूमिमागम्य तारा इव घनान्तरे

दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत्

अहं वः कामये सर्वा भार्या मम भविष्यथ

मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ

चलं हि यौवनं नित्यं मानुषेषु विशेषतः

अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ

तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः

अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत्

अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम

प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे

कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम

स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम्

माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम्

नावमन्यस्व धर्मेण स्वयं वरमुपास्महे

पिता हि प्रभुरस्माकं दैवतं परमं हि नः

यस्य नो दास्यति पिता नो भर्ता भविष्यति

तासां तद्वचनं श्रुत्वा वायुः परमकोपनः

प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः

ताः कन्याः वायुना भग्ना विविशुर्नृपतेर्गृहम्

प्रापतन् भुवि सम्भ्रान्ताः सलज्जाः साश्रुलोचनाः

ता दयिता दीनाः कन्याः परमशोभनाः

दृष्ट्वा भग्नास्तदा राजा सम्भ्रान्त इदमब्रवीत्

किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते

कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ

एवं राजा विनिश्वस्य समाधिं सन्दधे ततः