Kanda 1 BK-030-Yagna Samrakshnam

अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ

देशे काले वाक्यज्ञावब्रूतां कौशिकं वचः

भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ

संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम्

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया

सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ

अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम्

दीक्षां गतो ह्येष मुनिर्मौनित्वं गमिष्यति

तौ तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ

अनिद्रौ षडहोरात्रं तपोवनमरक्षताम्

उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ

ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ

अथ काले गते तस्मिन् षष्ठेऽहनि समागते

सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया

प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता

सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया

विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा

मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते

आकाशे महान् शब्दः प्रादुरासीद्भयानकः

आवार्य गगनं मेघो यथा प्रावृषि निर्गतः

तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्

मारीचश्च सुबाहुश्च तयोरनुचराश्च ये

आगम्य भीमसङ्काशा रुधिरौघमवासृजन्

सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता

सहसाऽभिद्रुतो रामस्तानपश्यत्ततो दिवि

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः

लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत्

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान्

मानवास्त्रसमाधूताननिलेन यथा घनान्

इत्य् उक्त्वा वचनं रामश् चापे सन्धाय वेगवान्

मानवं परमोदारमस्त्रं परमभास्वरम्

चिक्षेप परमक्रुद्धो मारीचोरसि राघवः

तेन परमास्त्रेण मानवेन समाहतः

सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे

विचेतनं विघूर्णन्तं शीतेषु बलताडितम्

निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्

मोहयित्वा नयत्येनन् प्राणैर् व्ययुज्यत

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः

राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान्

सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम्

सुबाहूरसि चिक्षेप विद्धः प्रापतद्भुवि

शेषान् वायव्यमादाय निजघान महायशाः

राघवः परमोदारो मुनीनां मुदमावहन्

हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः

ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः

निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत्

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया

सिद्धाश्रममिदं सत्यं कृतं राम महायशः

हि रामम् प्रशस्यैवन् ताभ्यां सन्ध्याम् उपागमत्