Kanda 1 BK-028-Asthra Samharo Padeshaha

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः

गच्छन्नेव काकुत्स्थो विश्वामित्रमथाब्रवीत्

गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरासुरैः

अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महायशाः

संहारं व्याजहाराथ धृतिमान् सुव्रतः शुचिः

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव

प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्

लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ

दशाक्षशतवक्त्रौ दशशीर्षशतोदरौ

पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ

ज्योतिषं कृशनं चैव नैराश्यविमलावुभौ

योगन्धरहरिद्रौ दैत्यप्रशमनौ तथा

सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा

पितृसौमनसं चैव विधूतमकरावुभौ

करवीरकरं चैव धनधान्यौ राघव

कामरूपं कामरुचिं मोहमावरणं तथा

जृम्भकं सर्वनाभं सन्तानवरणौ तथा

कृशाश्वतनयान् राम भास्वरान् कामरूपिणः

प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव

बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना

दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः

केचिदङ्गारसदृशाः केचिद्धूमोपमास्तथा

चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा

रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः

इमे स्म नरशार्दूल शाधि किं करवाम ते

गम्यतामिति तानाह यथेष्टं रघुनन्दनः

मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ

अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम्

एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम्

तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्

गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्

किं न्वेतन्मेघसङ्काशं पर्वतस्याविदूरतः

वृक्षषण्डमितो भाति परं कौतूहलं हि मे

दर्शनीयं मृगाकीर्णं मनोहरमतीव

नाना प्रकारैः शकुनैर्वल्गुनादैरलङ्कृतम्

निस्सृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात्

अनया त्ववगच्छामि देशस्य सुखवत्तया

सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम्

सम्प्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः

तव यज्ञस्य विघ्नाय दुरात्मानो महामते

भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी

रक्षितव्या क्रिया ब्रह्मन् मम वध्याश्च राक्षसाः

एतत्सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो