Kanda 1 BK-024-Kaama Shrama Dharshanam

ततः प्रभाते विमले कृत्वाह्निकमरिन्दमौ

विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ

ते सर्वे महात्मानो मुनयः संशितव्रताः

उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्

आरोहतु भवान्नावं राजपुत्रपुरस्कृतः

अरिष्टं गच्छ पन्थानं माभूत्कालविपर्ययः

विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य

ततार सहितस्ताभ्यां सरितं सागरङ्गमाम्

ततः शुश्राव वै शब्दमतिसंरम्भवर्द्धितम्

मध्यमागम्य तोयस्य सह रामः कनीयसा

अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम्

वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः

राघवस्य वचः श्रुत्वा कौतूहलसमन्वितः

कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्

कैलासपर्वते राम मनसा निर्मितं सरः

ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः

तस्मात्सुस्राव सरसः साऽयोध्यामुपगूहते

सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता

तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते

वारिसङ्क्षोभजो राम प्रणामं नियतः कुरु

ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ

तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ

वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः

अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम्

अहो वनमिदं दुर्गं झिल्लिकागणनादितम्

भैरवैः श्वापदैः पूर्णं शकुन्तैर्दारुणारुतैः

नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवैः स्वनैः

सिंहव्याघ्रवराहैश्च वारणैश्चोपशोभितम्

धवाश्वकर्णककुभैर्मरुतिन्दुकपाटलैः

सङ्कीर्णं बदरीभिश्च किं न्वेतद्दारुणं वनम्

तमुवाच महातेजा विश्वामित्रो महामुनिः

श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम्

एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम

मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ

पुरा वृत्रवधे राम मलेन समभिप्लुतम्

क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत्

तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः

कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्

इह भूम्यां मलं दत्त्वा दत्त्वा कारूशमेव

शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे

निर्मलो निष्करूशश्च शुचिरिन्द्रो यदाऽभवत्

ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम्

इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः

मलदाश्च करूशाश्च ममाङ्गमलधारिणौ

साधु साध्विति देवाः पाकशासनमब्रुवन्

देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता

एतौ जनपदौ स्फीतौ दीर्घकालमरिन्दम

मलदाश्च करूशाश्च मुदितौ धनधान्यतः

बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्

ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः

मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः

वृत्तबाहुर्महावीर्यो विपुलास्यतनुर्महान्

राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः

इमौ जनपदौ नित्यं विनाशयति राघव

मलदांश्च करूशांश्च ताटका दुष्टचारिणी

सेयं पन्थानमावार्य वसत्यध्यर्द्धयोजने

अत एव गन्तव्यं ताटकाया वनं यतः

स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्

मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः

हि कश्चिदिमं देशं शक्नोत्यागन्तुमीदृशम्

यक्षिण्या घोरया राम उत्सादितमसह्यया

एतत्ते सर्वमाख्यातं यथैतद्दारुणं वनम्

यक्ष्या चोत्सादितं सर्वमद्यापि निवर्तते