Kanda 1 BK-023-Balaathi balaa Prapthihi

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः

अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते

उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम्

तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ

स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्

कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम्

अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः

तौ प्रयातौ महावीर्यौ दिव्यां त्रिपथगां नदीम्

ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे

तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम्

बहुवर्षसहस्राणि तप्यतां परमं तपः

तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्

ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः

कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान्

भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ

तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः

अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः

कन्दर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः

कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्

धर्षयामास दुर्मेधा हुङ्कृतश्च महात्मना

अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन

व्यशीर्य्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः

तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना

अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण हि

अनङ्ग इति विख्यातस्तदाप्रभृति राघव

चाङ्गविषयः श्रीमान् यत्राङ्गं प्रमुमोच

तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा

शिष्या धर्मपरा नित्यं तेषां पापं विद्यते

इहाद्य रजनीं राम वसेम शुभदर्शन

पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्

अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम्

स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम

तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा

विज्ञाय परमप्रीता मुनयो हर्षमागमन्

अर्घ्यं पाद्यं तथातिथ्यं निवेद्य कुशिकात्मजे

रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम्

सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्

यथार्हमजपन् सन्ध्यामृषयस्ते समाहिताः

तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह

न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा

कथाभिरभिरामाभिरभिरामौ नृपात्मजौ

रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः