Kanda 1 BK-022-Rama Lakshmana YorniShrakamanam

तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम्

प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्

कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन

पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम्

पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम्

ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना

ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा

विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम्

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः

शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि

विश्वामित्रो ययावग्रे ततो रामो महायशाः

काकपक्षधरो धन्वी तं सौमित्रिरन्वगात्

विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ

अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ

तदा कुशिकपुत्रं तु धनुष्पाणी स्वलङ्कृतौ

बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती

अनुयातौ श्रिया दीप्त्या शोभयेतामनिन्दितौ

स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी

अध्यर्द्धयोजनं गत्वा सरय्वा दक्षिणे तटे

रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत

गृहाण वत्स सलिलं माभूत् कालविपर्ययः

मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा

श्रमो ज्वरो वा ते रूपस्य विपर्ययः

सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैऋताः

बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन

त्रिषु लोकेषु वै राम भवेत् सदृशस्तव

सौभाग्ये दाक्षिण्ये ज्ञाने बुद्धिनिश्चये

नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ

एतद्विद्याद्वये लब्धे भविता नास्ति ते समः

बला चातिबला चैव सर्वज्ञानस्य मातरौ

क्षुत्पिपासे ते राम भविष्येते नरोत्तम

बलामतिबलां चैव पठतः पथि राघव

विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि

पितामहसुते ह्येते विद्ये तेजःसमन्विते

प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक

कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः

तपसा सम्भृते चैते बहुरूपे भविष्यतः

ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः

प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः

विद्यासमुदितो रामः शुशुभे भूरिविक्रमः

सहस्ररश्मिर्भगवान् शरदीव दिवाकरः

गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे

ऊषुस्तां रजनीं तत्र सरय्वां सुसुखः त्रयः

दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम्

कुशिकसुतवचोऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी