Kanda 1 BK-021-Vasistavachanath Rama Preshanam

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्

समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि

राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः

यदीदं ते क्षमं राजन् गमिष्यामि यथा गतम्

मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः

चचाल वसुधा कृत्स्ना विवेश भयं सुरान्

त्रस्तरूपं विज्ञाय जगत्सर्वं महानृषिः

नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्

इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः

धृतिमान् सुव्रतः श्रीमान्न धर्मं हातुमर्हसि

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः

स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि

संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव

इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः

गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा

एष विग्रहवान् धर्म एष वीर्यवतां वरः

एष बुद्ध्याधिको लोके तपसश्च परायणम्

एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे

नैनमन्यः पुमान् वेत्ति वेत्स्यन्ति केचन

देवा ऋषयः केचिन्नासुरा राक्षसाः

गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः

सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः

कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति

तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः

नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः

जया सुप्रभा चैव दक्षकन्ये सुमध्यमे

ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्

पञ्चाशतं सुताँल्लेभे जया नाम परान् पुरा

वधायासुरसैन्यानाममेयान् कामरूपिणः

सुप्रभाजनयच्चापि सुतान् पञ्चाशतं पुनः

संहारान्नाम दुर्द्धर्षान् दुराक्रमान् बलीयसः

तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः

अपूर्वाणां जनने शक्तो भूयस्य धर्मवित्

किञ्चिद् अस्त्य् अविदितम् भूतम् भव्यम् राघव

एवंवीर्यो महातेजा विश्वामित्रो महायशाः

रामगमने राजन् संशयं गन्तुमर्हसि

तेषां निग्रहणे शक्तः स्वयं कुशिकात्मजः

तव पुत्रहितार्थाय त्वामुपेत्याभियाचते

इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद भास्वराङ्गः

गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या