Kanda 1 BK-020-Dhasharatha Vignaapana

तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम्

मुहूर्तमिव निःसञ्ज्ञः सञ्ज्ञावानिदमब्रवीत्

ऊनषोडशवर्षो मे रामो राजीवलोचनः

युद्धयोग्यतामस्य पश्यामि सह राक्षसैः

इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः

अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरैः

इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः

योग्या रक्षोगणैर्योद्धुं रामं नेतुमर्हसि

अहमेव धनुष्पाणिर्गोप्ता समरमूर्द्धनि

यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः

निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता

अहं तत्र गमिष्यामि रामं नेतुमर्हसि

बालो ह्यकृतविद्यश्च वेत्ति बलाबलम्

चास्त्रबलसंयुक्तो युद्धविशारदः

चासौ रक्षसां योग्यः कूटयुद्धा हि ते भृशम्

विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे

जीवितुं मुनिशार्दूल रामं नेतुमर्हसि

यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत

चतुरङ्गसमायुक्तं मया सहितं नय

षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक

दुःखेनोत्पादितश्चायं रामं नेतुमर्हसि

चतुर्णामात्मजानां हि प्रीतिः परमिका मम

ज्येष्ठं धर्मप्रधानं रामं नेतुमर्हसि

किंवीर्या राक्षसास्ते कस्य पुत्राश्च के ते

कथम्प्रमाणाः के चैतान् रक्षन्ति मुनिपुङ्गव

कथं प्रतिकर्तव्यं तेषां रामेण रक्षसाम्

मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम्

सर्वं मे शंस भगवन् कथं तेषां मया रणे

स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः

तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत

पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः

ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्

महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः

श्रूयते हि महावीर्यो रावणो राक्षसाधिपः

साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः

तेन सञ्चोदितौ द्वौ तु राक्षसौ वै महाबलौ

मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः

इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा

हि शक्तोऽस्मि सङ्ग्रामे स्थातुं तस्य दुरात्मनः

मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः

देवदानवगन्धर्वा यक्षाः पतगपन्नगाः

शक्ता रावणं सोढुं किं पुनर्मानवा युधि

तेन चाहं शक्नोमि संयोद्धुं तस्य वा बलैः

सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः

कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम्

बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम्

अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः

यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्

मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ

तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः

अन्यथा त्वनुनेष्यामि भवन्तम् सह बान्धव

इति नरपतिजल्पनाद्द्विजेन्द्रं कुशिकसुतं सुमहान् विवेश मन्युः

सुहुत इव समिद्भिराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः