Kanda 1 BK-018-Rama Janma

निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः

प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम्

समाप्तदीक्षानियमः पत्नीगणसमन्वितः

प्रविवेश पुरीं राजा सभृत्यबलवाहनः

यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः

मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम्

श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः

बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे

गतेषु पृथिवीशेषु राजा दशरथस्तदा

प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान्

शान्तया प्रययौ सार्द्धमृश्यशृङ्गः सुपूजितः

अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता

उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन्

ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः

ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ

नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु

ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह

प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम्

कौसल्याजनयद्रामं सर्वलक्षणसंयुतम्

विष्णोरर्द्धं महाभागं पुत्त्रमैक्ष्वाकवर्द्धनम्

कौसल्या शुशुभे तेन पुत्रेणामिततेजसा

यथा वरेण देवानामदितिर्वज्रपाणिना

भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः

साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः

अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ

सर्वास्त्रकुशलौ वीरौ विष्णोरर्द्धसमन्वितौ

पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः

सार्पे जातौ सौमित्री कुलीरेऽभ्युदिते रवौ

राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक्

गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः

जगुः कलं गन्धर्वा ननृतुश्चाप्सरोगणाः

देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता

उत्सवश्च महानासीदयोध्यायां जनाकुलः

रथ्याश्च जनसम्बाधा नटनर्तकसङ्कुलाः

गायनैश्च विराविण्यो वादनैश्च तथाऽपरैः

विरेजुर् विपुलाः तत्र सर्व रत्न समन्विताः

प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम्

ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः

अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत्

ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्

सौमित्रिं लक्ष्मण इति शत्रुघ्नमपरं तथा

वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा

ब्राह्मणान् भोजयामास पौरजानपदानपि

अददद्ब्राह्मणानां रत्नौघममितं बहु

तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्

तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः

बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः

सर्वे वेदविदः शूराः सर्वे लोकहिते रताः

सर्वे ज्ञानोपपन्नाश्च सर्वे समुदिता गुणैः

तेषामपि महातेजा रामः सत्यपराक्रमः

इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः

गजस्कन्धेऽश्वपृष्ठे रथचर्यासु सम्मतः

धनुर्वेदे निरतः पितुः शुश्रूषणे रतः

बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः

रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः

सर्वप्रियकरस्तस्य रामस्यापि शरीरतः

लक्ष्मणो लक्ष्मिसम्पन्नो बहिः प्राण इवापरः

तेन विना निद्रां लभते पुरुषोत्तमः

मृष्टमन्नमुपानीतमश्नाति हि तं विना

यदा हि हयमारूढो मृगयां याति राघवः

तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन्

भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः

प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः

चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः

बभूव परमप्रीतो देवैरिव पितामहः

ते यदा ज्ञानसम्पन्नास्सर्वे समुदिता गुणैः

ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः

तेषामेवम्प्रभावानां सर्वेषां दीप्ततेजसाम्

पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा

ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः

पितृशुश्रूषणरता धनुर्वेदे निष्ठिताः

अथ राजा दशरथस्तेषां दारक्रियां प्रति

चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः

तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः

अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः

राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच

शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनन्दनम्

तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः

सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः

ते गत्वा राजभवनं विश्वामित्रमृषिं तदा

प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे तदा

तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः

प्रत्युज्जगाम तं हृष्टो ब्रह्माणमिव वासवः

तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्

प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्

राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा

कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्

पुरे कोशे जनपदे बान्धवेषु सुहृत्सु

कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः

अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः

दैवं मानुषं चापि कर्म ते साध्वनुष्ठितम्

वसिष्ठं समागम्य कुशलं मुनिपुङ्गवः

ऋषींश्चान्यान् यथान्यायं महाभागानुवाच

ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्

विविशुः पूजितास्तत्र निषेदुश्चयथार्हतः

अथ हृष्टमना राजा विश्वामित्रं महामुनिम्

उवाच परमोदारो हृष्टस्तमभिपूजयन्

यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमनूदके

यथा सदृशदारेषु पुत्रजन्माप्रजस्य

प्रणष्टस्य यथा लाभो यथा हर्षो महोदये

तथैवागमनं मन्ये स्वागतं ते महामुने

कं ते परमं कामं करोमि किमु हर्षितः

पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि धार्मिक

अद्य मे सफलं जन्म जीवितं सुजीवितम्

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः

ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया

तदद्भुतमिदं ब्रह्मन् पवित्रं परमं मम

शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो

ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति

इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये

कार्यस्य विमर्शं गन्तुमर्हसि कौशिक

कर्ता चाहमशेषेण दैवतं हि भवान् मम

मम चायमनुप्राप्तो महानभ्युदयो द्विज

तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम

इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम्

प्रथितगुणयशा गुणैर्विशिष्टः परमऋषिः परमं जगाम हर्षम्