Kanda 1 BK-016-Payasa Pradhaanam

ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः

जानन्नपि सुरानेवं श्लक्ष्णं वचनमबव्रीत्

उपायः को वधे तस्य राक्षसाधिपतेस्सुराः

यमहं तं समास्थाय निहन्यामृषिकण्टकम्

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम्

मानुषीं तनुमास्थाय रावणं जहि संयुगे

हि तेपे तपस्तीव्रं दीर्घकालमरिन्दम

येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूर्वजः

सन्तुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः

नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्

अवज्ञाताः पुरा तेन वरदाने हि मानवाः

एवं पितामहात्तस्माद्वरं प्राप्य दर्पितः

उत्सादयति लोकाँस्त्रीन् स्त्रियश्चाप्यवकर्षति

इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान्

पितरं रोचयामास तदा दशरथं नृपम्

चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः

अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः

कृत्वा निश्चयं विष्णुरामन्त्र्य पितामहम्

अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः

ततो वै यजमानस्य पावकादतुलप्रभम्

प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम्

कृष्णरक्ताम्बरधरं रक्ताक्षं दुन्दुभिस्वनम्

स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्द्धजम्

शुभलक्षणसम्पन्नं दिव्याभरणभूषितम्

शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्

दिवाकरसमाकारं दीप्तानलशिखोपमम्

तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्

दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम्

प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव

समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम्

प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप

ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः

भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते

अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्

राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया

इदं तु नरशार्दूल पायसं देवनिर्मितम्

प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्द्धनम्

भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै

तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप

तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्

पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम्

अभिवाद्य तद्भूतमद्भुतं प्रियदर्शनम्

मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्

ततो दशरथः प्राप्य पायसं देवनिर्मितम्

बभूव परमप्रीतः प्राप्य वित्तमिवाधनः

ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्

संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत

हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ

शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुमिः

सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्

पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः

अर्द्धादर्द्धं ददौ चापि सुमित्रायै नराधिपः

कैकेय्यै चावशिष्टार्द्धं ददौ पुत्रार्थकारणात्

प्रददौ चावशिष्टार्द्धं पायसस्यामृतोपमम्

अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः

एवं तासां ददौ राजा भार्याणां पायसं पृथक्

तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः

सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः

ततस्तु ताः प्राश्य तदुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक्

हुताशनादित्यसमानतेजसोऽचिरेण गर्भान् प्रतिपेदिरे तदा

ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः

बभूव हृष्टस्त्रिदिवे यथा हरिस्सुरेन्द्रसिद्धर्षिगणाभिपूजितः