Kanda 1 BK-015-Putrakaamesti - Raavana Vadhayojanaa

मेधावी तु ततो ध्यात्वा किञ्चिदिदमुत्तरम्

लब्धसञ्ज्ञस्ततस्तं तु वेदज्ञो नृपमबव्रीत्

इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्

अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः

ततः प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात्

जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

भागप्रतिग्रहार्थं वै समवेता यथाविधि

ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः

अब्रुवन् लोककर्त्तारं ब्रह्माणं वचनं महत्

भगवन् त्वत्प्रसादेन रावणो नाम राक्षसः

सर्वान्नो बाधते वीर्याच्छासितुं तं शक्नुमः

त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा

मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे

उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः

शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति

ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा

अतिक्रामति दुर्धषो वरदानेन मोहितः

नैनं सूर्यः प्रतपति पार्श्वे वाति मारुतः

चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि कम्पते

तन्महन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात्

वधार्थं तस्य भगवन्नुपायं कर्त्तुमर्हसि

एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्

हन्ताऽयं विदितस्तस्य वधोपायो दुरात्मनः

तेन गन्धर्वयक्षाणां देवदानवरक्षसाम्

अवध्योऽस्मीति वागुक्ता तथेत्युक्तं तन्मया

नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा

तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते

एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्

सर्वे महर्षयो देवाः प्रहृष्टास्तेऽभवंस्तदा

एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः

शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः

तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः

ब्रह्मणा समागम्य तत्र तस्थौ समाहितः

तमब्रुवन् सुराः सर्वे समभिष्टूय सन्नताः

त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया

राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभोः

धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः

तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु

विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम्

तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्

अवध्यं दैवतैर्विष्णो समरे जहि रावणम्

हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान्

राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते

ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा

क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः

वधार्थं वयमायातास्तस्य वै मुनिभिः सह

सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः

त्वं गतिः परमा देव सर्वेषां नः परन्तप

वधाय देवशत्रूणां नृणां लोके मनः कुरु

पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः

अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान्

भयं त्यजत भद्रं वो हितार्थं युधि रावणम्

सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम्

दश वर्षसहस्राणि दशवर्षशतानि

वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम्

एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान्

मानुषे चिन्तयामास जन्मभूमिमथात्मनः

ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम्

पितरं रोचयामास तदा दशरथं नृपम्

ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः

स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम्

तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्

विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम्

तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम्

स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम्