Kanda 1 BK-012-Ashva Medhaarambhaha

ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे

वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत्

ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम्

यज्ञाय वरयामास सन्तानार्थं कुलस्य वै

तथेति राजानमुवाच सुसत्कृतः

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्

ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम्

सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः

सुयज्ञं वामदेवं जाबालिमथ काश्यपम्

पुरोहितं वसिष्ठं ये चाप्यन्ये द्विजातयः

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः

समानयत्स तान् सर्वान् समर्थान् वेदपारगान्

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा

धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत्

मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्

तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा

ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम्

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम्

ऋश्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्

सर्वथा प्राप्स्यसे पुत्रांश्चतुरोऽमितविक्रमान्

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता

ततः प्रीतोऽभवद्राजा श्रुत्वा तु द्विजभाषितम्

अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम्

गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे

समर्थाधिष्ठितश्चाश्वस्सोपाध्यायो विमुच्यताम्

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्

शान्तयश्चाभिवर्द्धन्तां यथाकल्पं यथाविधि

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता

नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे

छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः

विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति

तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते

तथा विधानं क्रियतां समर्थाः करणेष्विह

पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत

ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम्

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्

गतेष्वथ द्विजाग्र्येषु मन्त्रिणस्तान्नराधिपः

विसर्ज्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः