Kanda 1 BK-011-Rushya Shrungaagamanam

भूय एव राजेन्द्र शृणु मे वचनं हितम्

यथा देवप्रवरः कथायामेवमब्रवीत्

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः

राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः

अङ्गराजेन सख्यं तस्य राज्ञो भविष्यति

कन्या चास्य महाभागा शान्ता नाम भविष्यति

पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः

अङ्गराजं दशरथो गमिष्यति महायशाः

अनपत्योऽस्मि धर्मात्मन् शान्ताभर्ता मम क्रतुम्

आहरेत त्वयाज्ञप्तः सन्तानार्थं कुलस्य

श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा विचिन्त्य

प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान्

प्रतिगृह्य विप्रं राजा विगतज्वरः

आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना

तं राजा दशरथो यष्टुकामः कृताञ्जलिः

ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित्

यज्ञार्थं प्रसवार्थं स्वर्गार्थं जनेश्वरः

लभते तं कामं विप्रमुख्याद्विशाम्पतिः

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः

वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः

एवं देवप्रवरः पूर्वं कथितवान् कथाम्

सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः

त्वं पुरुषशार्दूल तमानय सुसत्कृतम्

स्वयमेव राजेन्द्र गत्वा सबलवाहनः

अनुमान्य वसिष्ठं सूतवाक्यं निशम्य

सान्तःपुरः सहामात्यः प्रययौ यत्र द्विजः

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः

अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः

आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम्

ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम्

ततो राजा यथान्यायं पूजां चक्रे विशेषतः

सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना

रोमपादेन चाख्यातमृषिपुत्राय धीमते

सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत्

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः

सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत्

शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते

मदीयं नगरं यातु कार्यं हि महदुद्यतम्

तथेति राजा संश्रुत्य गमनं तस्य धीमतः

उवाच वचनं विप्रं गच्छ त्वं सह भार्यया

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा

नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया

तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा

ननन्दतुर्दशरथो रोमपादश्च वीर्यवान्

ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः

पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः

क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम्

धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्कृतम्

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्

तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा

ततः स्वलङ्कृतं राजा नगरं प्रविवेश

शङ्खदुन्दुभिर्निर्घोषैः पुरस्कृत्य द्विजर्षभम्

ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम्

प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः

कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्

अन्तःपुरस्त्रियः सर्वाः शान्तां दृष्ट्वा तथागताम्

सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन्

पूज्यमाना ताभिः सा राज्ञा चैव विशेषतः

उवास तत्र सुखिता कञ्चित्कालं सहर्त्विजा