Kanda 1 BK-010-Rushya Shrunga Kathaa

सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तथा

यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः

रोमपादमुवाचेदं सहामात्यपुरोहितः

उपायो निरपायोऽयमस्माभिरभिचिन्तितः

ऋश्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः

अनभिज्ञः नारीणां विषयाणां सुखस्य

इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः

पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्

गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताः

प्रलोभ्य विविधोपायैरानयिष्यन्ति सत्कृताः

पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा

वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्

आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने

ऋषिपुत्रस्य धीरस्य नित्यमाश्रमवासिनः

पितुः नित्यसन्तुष्टो नातिचक्राम चाश्रमात्

तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना

स्त्री वा पुमान् वा यच्चान्यत्सर्वं नगरराष्ट्रजम्

ततः कदाचित्तं देशमाजगाम यदृच्छया

विभण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः

ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः

ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्

कस्त्वं किं वर्तसे ब्रह्मन् ज्ञातुमिच्छामहे वयम्

एकस्त्वं विजने घोरे वने चरसि शंस नः

अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः

हार्दात्तस्य मतिर्जाता ह्याख्यातुं पितरं स्वकम्

पिता विभण्डकोऽस्माकं तस्याहं सुत औरसः

ऋश्यशृङ्ग इति ख्यातं नाम कर्म मे भुवि

इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः

करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्

ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै

तदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन ताः

आगतानां ततः पूजामृषिपुत्रश्चकार

इदमर्घ्यमिदं पाद्यमिदं मूलमिदं फलम्

प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः

ऋषेर्भीतास्तु शीघ्रं ता गमनाय मतिं दधुः

अस्माकमपि मुख्यानि फलानीमानि वै द्विज

गृहाण प्रति भद्रं ते भक्षयस्व मा चिरम्

ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः

मोदकान् प्रददुस्तस्मै भक्षांश्च विविधान् शुभान्

तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते

अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्

आपृच्छ्य तु तदा विप्रं व्रतचर्यां निवेद्य

गच्छन्ति स्मापदेशात्ताः भीतास्तस्य पितुः स्त्रियः

गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः

अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते

ततोऽपरेद्युस्तं देशमाजगाम वीर्यवान्

मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताः

दृष्टैव तदा विप्रमायान्तं हृष्टमानसाः

उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः

एह्याश्रमपदं सौम्य ह्यस्माकमिति चाब्रुवन्

तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति

श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्

गमनाय मतिं चक्रे तं निन्युस्तदा स्त्रियः

तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि

ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा

हर्षेणैवागतं विप्रं विषयं स्वं नराधिपः

प्रत्युद्गम्य मुनिं प्रह्वः शिरसा महीं गतः

अर्घ्यं प्रददौ तस्मै न्यायतः सुसमाहितः

वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशत्

अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि

शान्तां शान्तेन मनसा राजा हर्षमवाप सः

एवं न्यवसत्तत्र सर्वकामैः सुपूजितः