Kanda 1 BK-009-Raajaa -Sootha Samvaadaha

एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत्

ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः

सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्

ऋषीणां सन्निधौ राजन् तव पुत्रागमं प्रति

कश्यपस्य तु पुत्रोऽस्ति विभण्डक इति श्रुतः

ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति

वने नित्यसंवृद्धो मुनिर्वनचरः सदा

नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्

द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः

लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा

तस्यैवं वर्तमानस्य कालः समभिवर्तत

अग्निं शुश्रूषमाणस्य पितरं यशस्विनम्

एतस्मिन्नेव काले तु रोमपादः प्रतापवान्

अङ्गेषु प्रथितो राजा भविष्यति महाबलः

तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा

अनावृष्टिः सुघोरा वै सर्वभूतभयावहा

अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः

ब्राह्मणान् श्रुतवृद्धांश्च समानीय प्रवक्ष्यति

भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः

समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्

वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः

विभण्डकसुतं राजन् सर्वोपायैरिहानय

आनाय्य महीपाल ऋश्यशृङ्गं सुसत्कृतम्

प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः

तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते

केनोपायेन वै शक्यमिहानेतुं वीर्यवान्

ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्

पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान्

ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः

गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम्

वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान्

आनेष्यामो वयं विप्रं दोषो भविष्यति

एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः

आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते

ऋश्यशृङ्गस्तु जामाता पुत्रान् तव विधास्यति

सनत्कुमारकथितमेतावद्व्याहृतं मया

अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत

यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम्