Kanda 1 BK-007-Mantriguna Gouravam

तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः

मन्त्रज्ञाश्चेङ्गितज्ञाश्च नित्यं प्रियहिते रताः

अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः

शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः

धृष्टिर्जयन्तो विजयः सिद्धार्थोह्यर्थसाधकः

अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत्

ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ

वसिष्ठो वामदेवश्च मन्त्रिणश्च तथाऽपरे

मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः

एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्वकाः

विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः

श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः

क्रोधात्कामार्थहेतोर्वा ब्रूयुरनृतं वचः

तेषामविदितं किञ्चित् स्वेषु नास्ति परेषु वा

क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः

प्राप्तकालं तु ते दण्डं धारयेयुः सुतेष्वपि

कोशसङ्ग्रहणे युक्ता बलस्य परिग्रहे

अहितं वापि पुरुषं विहिंस्युरदूषकम्

वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः

शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्

ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन्

सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम्

शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम्

नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित्

कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः

प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं तत्

सुवाससः सुवेषाश्च ते सर्वे सुशीलिनः

हितार्थं नरेन्द्रस्य जाग्रतो नयचक्षुषा

गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे

विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात्

सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः

मन्त्रसंवरणे शक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु

नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः

ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः

उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम्

अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन्

प्रजानां पालनं कुर्वन्नधर्मं परिवर्जयन्

विश्रुतस्त्रिषु लोकेषु वदान्यः सत्यसङ्गरः

तत्र पुरुषव्याघ्रः शशास पृथिवीमिमाम्

मित्रवान्नतसामन्तः प्रतापहतकण्टकः

शशास जगद्राजा दिवं देवपतिर्यथा

तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैर्वृतोऽनुरक्तैः कुशलैः समर्थैः

पार्थिवो दीप्तिमवाप युक्तस्तेजोमयैर्गोभिरिवोदितोऽर्कः