Kanda 1 BK-006-Raajaanu Shaasavam

तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः

दीर्घदर्शी महातेजाः पौरजानपदप्रियः

इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी

महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः

बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः

धनैश्च सङ्ग्रहैश्चान्यैः शक्रवैश्रवणोपमः

यथा मनुर्महातेजा लोकस्य परिरक्षिता

तथा दशरथो राजा वसन् जगदपालयत्

तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता

पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती

तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः

नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः

नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे

कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्

कामी वा कदर्यो वा नृशंसः पुरुषः क्वचित्

द्रष्टुं शक्यमयोध्यायां नाविद्वान्न नास्तिकः

सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः

उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः

नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान्

नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते

नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक्

नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्

नानाहिताग्निर्नायज्वा क्षुद्रो वा तस्करः

कश्चिदासीदयोध्यायां निर्वृत्तसङ्करः

स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः

दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे

नास्तिको नानृतको कश्चिदबहुश्रुतः

नासूयको वाशक्तो नाविद्वान् विद्यते तदा

नाषडङ्गविदत्रासीन्नाव्रतो नासहस्रदः

दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन

कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान्

द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्

वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः

कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः

दीर्घायुषो नराः सर्वे धर्मं सत्यं संश्रिताः

सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे

क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः

शूद्राः स्वधर्मनिरतास्त्रीन्वर्णानुपचारिणः

सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता

यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता

योधानामग्निकल्पानां पेशलानाममर्षिणाम्

सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव

काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः

वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः

विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि

मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः

ऐरावतकुलीनैश्च महापद्मकुलैस्तथा

अञ्जनादपि निष्पन्नैर्वामनादपि द्विपैः

भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी

नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः

सा योजने द्वे भूयः सत्यनामा प्रकाशते

यस्यां दशरथो राजा वसन् जगदपालयत्

तां पुरीं महातेजा राजा दशरथो महान्

शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः

तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम्

पुरीमयोध्यां नृसहस्रसङ्कुलां शशास वै शक्रसमो महीपतिः