Kanda 1 BK-005-Ayodhya Varnavam

सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा

प्रजापतिमुपादाय नृपाणां जयशालिनाम्

येषां सगरो नाम सागरो येन खानितः

षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन्

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम्

महदुत्पन्नमाख्यानं रामायणमिति श्रुतम्

तदिदं वर्तयिष्यामि सर्वं निखिलमादितः

धर्मकामार्थसहितं श्रोतव्यमनसूयया

कोसलो नाम मुदितः स्फीतो जनपदो महान्

निविष्टः सरयूतीरे प्रभूतधनधान्यवान्

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता

मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्

आयता दश द्वे योजनानि महापुरी

श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा

राजमार्गेण महता सुविभक्तेन शोभिता

मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः

तां तु राजा दशरथो महाराष्ट्रविवर्द्धनः

पुरीमावासयामास दिवं देवपतिर्यथा

कवाटतोरणवतीं सुविभक्तान्तरापणाम्

सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः

सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम्

उच्चाट्टालध्वजवतीं शतघ्नीशतसङ्कुलाम्

वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम्

उद्यानाम्रवणोपेतां महतीं सालमेखलाम्

दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम्

वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा

सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम्

नानादेशनिवासैश्च वणिग्भिरुपशोभिताम्

प्रासादै रत्नविकृतैः पर्वतैरुपशोभिताम्

कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम्

चित्रामष्टापदाकारां वरनारीगणैर्युताम्

सर्वरत्नसमाकीर्णां विमानगृहशोभिताम्

गृहगाढामविच्छिद्रां समभूमौ निवेशिताम्

शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम्

दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा

नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम्

विमानमिव सिद्धानां तपसाधिगतं दिवि

सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम्

ये बाणैर्न विध्यन्ति विविक्तमपरापरम्

शब्दवेध्यं विततं लघुहस्ता विशारदाः

सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने

हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि

तादृशानां सहस्रैस्तामभिपूर्णां महारथैः

पुरीमावासयामास राजा दशरथस्तदा

तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः

सहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः