Kanda 1 BK-002-Brahma Aagamanam

नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः

पूजयामास धर्मात्मा सहशिष्यो महामुनिः

यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा

आपृष्ट्वैवाभ्यनुज्ञातः जगाम विहायसम्

मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा

जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः

तु तीरं समासाद्य तमसाया मुनिस्तदा

शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्

अकर्दममिदं तीर्थं भरद्वाज निशामय

रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा

न्यस्यतां कलशस्तात दीयतां वल्कलं मम

इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्

एवमुक्ते भरद्वाजो वाल्मीकेन महात्मना

प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः

शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः

विचचार पश्यंस्तत्सर्वतो विपुलं वनम्

तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्

ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम्

तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः

जघान वैरनिलयो निषादस्तस्य पश्यतः

तं शोणितपरीताङ्गं वेष्टमानं महीतले

भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्

वियुक्ता पतिना तेन द्विजेन सहचारिणा

ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै

तथा तु तं द्विजं दृष्ट्वां निषादेन निपातितम्

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत

ततः करुणवेदित्वादधर्मोऽयमिति द्विजः

निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः

यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्

तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः

शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया

चिन्तयन् महाप्राज्ञश्चकार मतिमान् मतिम्

शिष्यं चैवाब्रवीद्वाक्यमिदं मुनिपुङ्गवः

पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः

शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा

शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्

प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः

सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि

तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः

भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् मुनेः

कलशं पूर्णमादाय पृष्ठतोऽनुजगाम

प्रविश्याश्रमपदं शिष्येण सह धर्मवित्

उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः

आजगाम ततो ब्रह्मा लोककर्त्ता स्वयं प्रभुः

चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम्

वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः

प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः

पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः

प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम्

वाल्मीकये महर्षये सन्दिदेशासनं ततः

ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने

उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे

तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः

पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना

यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्

शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः

जगावन्तर्गतमना भूत्वा शोकपरायणः

तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम्

श्लोक एव त्वया बद्धो नात्र कार्या विचारणा

मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती

रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम

धर्मात्मनो गुणवतो लोके रामस्य धीमतः

वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम्

रहस्यं प्रकाशं यद्वृत्तं तस्य धीमतः

रामस्य सहसौमित्रे राक्षसानां सर्वशः

वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः

तच्चाप्यविदितं सर्वं विदितं ते भविष्यति

ते वागनृता काव्ये काचिदत्र भविष्यति

कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्

यावत्स्थास्यन्ति गिरयः सरितश्च महीतले

तावद्रामायणकथा लोकेषु प्रचरिष्यति

यावद्रामायणकथा त्वत्कृता प्रचरिष्यति

तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि

इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत

ततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ

तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः

मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः

समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा

सोऽनुव्याहरणाद्भूयः श्लोकः श्लोकत्वमागतः

तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः

कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्

उदारवृत्तार्थपदैर्मनोरमैस्ततः रामस्य चकार कीर्तिमान्

समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारधीर्मुनिः

तदुपगतसमाससन्धियोगं सममधुरोपनतार्थवाक्यबद्धम्

रघुवरचरितं मुनिप्रणीतं दशशिरसश्च वधं निशामयध्वम्