Kanda 1 BK-001-Samksheparamayanam

श्रीमद्वाल्मीकियरामायणे बालकाण्डे प्रथमः सर्गः

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्

को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः

चारित्रेण को युक्तः सर्वभूतेषु को हितः

विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः

आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे

महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्

श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मीकेर्नारदो वचः

श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत्

बहवो दुर्ल्लभाश्चैव ये त्वया कीर्त्तिता गुणाः

मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः

नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी

बुद्धिमान्नीतिमान् वाग्ग्मी श्रीमान् शत्रुनिबर्हणः

विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः

महोरस्को महेष्वासो गूढजत्रुर् अरिन्दमः

आजानुबाहुः सुशिराः सुललाटः सुविक्रमः

समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्

पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः

धर्मज्ञः सत्ययसन्धश्च प्रजानां हिते रतः

यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान्

प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः

रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता

रक्षिता स्वस्य धर्मस्य स्वजनस्य रक्षिता

वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे निष्ठितः

सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्

सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः

आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः

सर्वगुणोपेतः कौसल्यानन्दवर्द्धनः

समुद्र इव गाम्भीर्य्ये धैर्येण हिमवानिव

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः

कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः

धनदेन समस्त्यागे सत्ये धर्म इवापरः

तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम्

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्

यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः

तस्याभिषेकसम्भारान् दृष्ट्वा भार्याऽथ कैकयी

पूर्वं दत्तवरा देवी वरमेनमयाचत

विवासनं रामस्य भरतस्याभिषेचनम्

सत्यवचनाद्राजा धर्मपाशेन संयतः

विवासयामास सुतं रामं दशरथः प्रियम्

जगाम वनं वीरः प्रतिज्ञामनुपालयन्

पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्

तं व्रजन्तं प्रिये भ्राता लक्ष्मणोऽनुजगाम

स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्द्धनः

भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्

रामस्य दयिता भार्या नित्यं प्राणसमा हिता

जनकस्य कुले जाता देवमायेव निर्मिता

सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः

सीताप्यनुगता रामं शशिनं रोहिणी यथा

पौरैरनुगतो दूरं पित्रा दशरथेन

शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्ज्जयत्

गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्

गुहेन सहितो रामो लक्ष्मणेन सीतया

ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्

रम्यमावसथं कृत्वा रममाणा वने त्रयः

देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम्

चित्रकूटं गते रामे पुत्रशोकातुरस्तथा

राजा दशरथः स्वर्गं जगाम विलपन् सुतम्

मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः

नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः

जगाम वनं वीरो रामपादप्रसादकः

गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम्

अयाचद्भ्रातरं राममार्यभावपुरस्कृतः

रामोऽपि परमोदारः सुमुखः सुमहायशाः

चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः

पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः

निवर्त्तयामास ततो भरतं भरताग्रजः

काममनवाप्यैव रामपादावुपस्पृशन्

नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया

गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः

रामस्तु पुनरालक्ष्य नागरस्य जनस्य

तत्रागमनमेकाग्रो दण्डकान् प्रविवेश

प्रविश्य तु महारण्यं रामो राजीवलोचनः

विराधं राक्षसं हत्वा शरभङ्गं ददर्श

सुतीक्ष्णं चाप्यगस्त्यं अगस्त्यभ्रातरं तथा

अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्

खड्गं परमप्रीतस्तूणी चाक्षयसायकौ

वसतस्तस्य रामस्य वने वनचरैः सह

ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम्

तेषां प्रतिशुश्राव राक्षसानां तथा वने

प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम्

ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्

तेन तत्रैव वसता जनस्थाननिवासिनी

विरूपिता शूर्पणखा राक्षसी कामरूपिणी

ततः शूर्पणखावाक्यादुद्युक्तान् सर्लराक्षसान्

खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्

निजघान रणे रामस्तेषां चैव पदानुगान्

वने तस्मिन्निवसता जनस्थाननिवासिनाम्

रक्षसां निहतान्यासन्सहस्राणि चतुर्दश

ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः

सहायं वरयामास मारीचं नाम राक्षसम्

वार्यमाणः सुबहुशो मारीचेन रावणः

विरोधो बलवता क्षमो रावण तेन ते

अनादृत्य तु तद्वाक्यं रावणः कालचोदितः

जगाम सहमारीचस्तस्याश्रमपदं तदा

तेन मायाविना दूरमपवाह्य नृपात्मजौ

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्

गृध्रं निहतं दृष्ट्वा हृतां श्रुत्वा मैथिलीम्

राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः

ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्

मार्गमाणो वने सीतां राक्षसं सन्ददर्श

कबन्धं नाम रूपेण विकृतं घोरदर्शनम्

तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः

चास्य कथयामास शबरीं धर्मचारिणीम्

श्रमणीं धर्मनिपुणामभिगच्छेति राघवम्

सोभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः

शबर्या पूजितः सम्यग्रामो दशरथात्मजः

पम्पातीरे हनुमता सङ्गतो वानरेण

हनुमद्वचनाच्चैव सुग्रीवेण समागतः

सुग्रीवाय तत्सर्वं शंसद्रामो महाबलः

आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः

सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः

चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्

ततो वानरराजेन वैरानुकथनं प्रति

रामायावेदितं सर्वं प्रणयाद्दुःखितेन

प्रतिज्ञातं रामेण तदा वालिवधं प्रति

वालिनश्च बलं तत्र कथयामास वानरः

प्रतिज्ञातं रामेण तदा वालिवधं प्रति

सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे

राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्

दर्शयामास सुग्रीवो महापर्वतसन्निभम्

उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः

पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम्

बिभेद पुनस्सालान् सप्तैकेन महेषुणा

गिरिं रसातलं चैवं जनयन् प्रत्ययं तदा

ततः प्रीतमनास्तेन विश्वस्तः महाकपिः

किष्किन्धां रामसहितो जगाम गुहां तदा

ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः

तेन नादेन महता निर्जगाम हरीश्वरः

अनुमान्य तदा तारां सुग्रीवेण समागतः

निजघान तत्रैनं शरेणैकेन राघवः

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे

सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्

सर्वान् समानीय वानरान् वानरर्षभः

दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्

ततो गृध्रस्य वचनात्सम्पातेर्हनुमान् बली

शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्

ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्

निवेदयित्वाभिज्ञानं प्रवृत्तिं निवेद्य

समाश्वास्य वैदेहीं मर्दयामास तोरणम्

पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि

शूरमक्षं निष्पिष्य ग्रहणं समुपागमत्

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्

मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया

ततो दग्ध्वा पुरीं लङ्कामृते सीतां मैथिलीम्

रामाय प्रियमाख्यातुं पुनरायान्महाकपिः

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्

न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः

समुद्रं क्षोभयामास शरैरादित्यसन्निभैः

दर्शयामास चात्मानं समुद्रः सरितां पतिः

समुद्रवचनाच्चैव नलं सेतुमकारयत्

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे

रामः सीतामनुप्राप्य परां व्रीडामुपागमत्

तामुवाच ततो रामः परुषं जनसंसदि

अमृष्यमाणा सा सीता विवेश ज्वलनं सती

ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्

कर्मणा तेन महता त्रैलोक्यं सचराचरम्

सदेवर्षिगणं तुष्टं राघवस्य महात्मनः

अभिषिच्य लङ्कायां राक्षसेन्द्रं विभीषणम्

कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद

देवताभ्यो वरं प्राप्य समुत्थाप्य वानरान्

अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः

भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः

भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत्

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा

पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा

नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः

रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः

निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः

पुत्रमरणं किञ्चिद् द्रक्ष्यन्ति पुरुषाः क्वचित्

नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः

चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः

वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा

चापि क्षुद्भयं तत्र तस्करभयं तथा

नगराणि राष्ट्राणि धनधान्ययुतानि

नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा

अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः

गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम्

राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः

चातुर्वर्ण्यं लोकेऽस्मिन् स्वेस्वे धर्मे नियोक्ष्यति

दशवर्षसहस्राणि दशवर्षशतानि

रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्

यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते

एतदाख्यानमायुष्यं पठन् रामायणं नरः

सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते

पठन् द्विजो वागृषभत्वमीयात्स्यात् क्षत्रियो भूमिपतित्वमीयात्

वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोपि महत्त्वमीयात्