Pm51-63

तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी

त्वं चेद् अच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः

संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ

स्यादस्थानोपगतयमुनासंगमेवाभिरामा

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां

तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः

वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः

शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्

तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा

बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः

अर्हस्येनं शमयितुमलं वारिधारासहस्रैः

आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम्

ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्

मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम्

तान् कुर्वीथाः तुमुलकरकावृष्टिपातावकीर्णान्

के वा स्युः परिभवपदं निष्फलारम्भयत्नाः

तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः

शश्वत् सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः

यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः

कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः

शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः

संरक्ताभिस्त्रिपुरविजयः गीयते किन्नरीभिः

निर्ह्रादस्ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात्

संगीतार्थो ननु पशुपतेः तत्र भावी समग्रः

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्

हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम्

तेनोदीचीं दिशमनुसरेः तिर्यगायामशोभी

श्यामः पादः बलिनियमनाभ्युद्यतस्येव विष्णोः

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः

कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः

शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं

राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे

सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य

शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्

अंसन्यस्ते सति हलभृतः मेचके वाससीव

हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता

क्रीडाशैले यदि विचरेत् पादचारेण गौरी

भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः

सोपानत्वं कुरु मणितटारोहणायाग्रयायी

तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं

नेष्यन्ति त्वां सुरयुवतयः यन्त्रधारागृहत्वम्

ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य स्यात्

क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः

हेमाम्भोजप्रसवि सलिलं मानसस्याददानः

कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य

धुन्वन् कल्पद्रुमकिसलयान् यंशुकानीव वातैः

नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम्

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां

त्वं दृष्ट्वा पुनरलकां ज्ञास्यसे कामचारिन्

या वः काले वहति सलिलोद्गारमुच्चैर्विमाना

मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम्