Pm21-30

नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैः

आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्

जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः

सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम्

अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणाः

श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः

त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः

सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः

कालक्षेपं ककुभसुरभौ पर्वते पर्वेते ते

शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः

प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्

पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः

नीडारम्भैः गृहबलिभुजामाकुलग्रामचैत्याः

त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः

संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः

तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं

गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा

तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्

सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि

नीचैराख्यं गिरिमधिवसेः तत्र विश्रामहेतोः

त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः

यः पण्यस्त्रीरतिपरिमलोद्गारिभिः नागराणाम्

उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि

विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्

उद्यानानां नवजलकणैः यूथिकाजालकानि

गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां

छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम्

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां

सौधोत्सङ्गप्रणयविमुखः मा स्म भूरुज्जयिन्याः

विद्युद्दामस्फुरितचकितैः यत्र पौराङ्गनानां

लोलापाङ्गैर्यदि रमसे लोचनैर्वञ्चितः स्याः

वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः

संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः

निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य

स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु

वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः

पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः

सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती

कार्श्यं येन त्यजति विधिना त्वयैवोपपाद्यः

प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान्

पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम्

स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां

शेषैः पुण्यैर्हृतम् इव दिवः कान्तिमत्खण्डमेकम्