Pm01-10

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः

शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः

यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु

स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु

तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः कामी

नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः

आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं

वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श

तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः

अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ

मेघालोके भवति सुखिनोप्यन्यथावृत्ति चेतः

कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी

जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम्

प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै

प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार

धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः

सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः

इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे

कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु

जातं वंशे भुवनविदिते पुष्करावर्तकानां

जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः

तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोहं

याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा

संतप्तानां त्वमसि शरणं तत् पयोद प्रियायाः

संदेशं मे हर धनपतिक्रोधविश्लेषितस्य

गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां

बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या

त्वामारूढं पवनपदवीम् उद्गृहीतालकान्ताः

प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसत्यः

कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां

स्यादन्योप्यहमिव जनो यः पराधीनवृत्तिः

मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां

वामश्चायं नदति मधुरं चातकस्ते सगन्धः

गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः

सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः

तां चावश्यं दिवसगणनातत्परामेकपत्नीम्

अव्यापन्नामवितथगतिः द्रक्ष्यसि भ्रातृजायाम्

आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां

सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि